श्रीः

श्रीनिवासपंडितविरवितः

रागतखविवोधः।

----+^0*0+©

'एतरपुस्तकम्‌ पुण्यपत्तनस्थपंडितदन्तात्रेयकैरावजोशीत्यभिधेन

यथामति संशोधितम्‌

भालचन्दशर्मणा

आरयमूषणाख्यमुद्राठये सुद्ा्ष्रकयित्वा

प्राकाश्यं नीतम्‌

क्कः १८४० =< सन्‌ १९१८

( सवैऽधिकारा। स्थायत्तीरुता; )

अस्य ग्रन्थस्य मुद्रणे यद्धनमपेक्षितं॑तत्सकरमपि श्रीमन्महीशूरयुवरानमहायैः सर के, नरसिह- राज बडियार जी. सी, आय्‌, ई. ? इति सक्षणांकितैः परमो- दारचरितैरदायि

रतत ६6 45 तक्-प्ञाय 6७६, ए0गा, 014, यथय एकधताव]त (रता, कपय पाशान ए्भत०व सिथर पद्पक्ष) 2. 4, ७7, 6)

कौ 9 शशकः रा, एग्णभ,

प्रस्तावना.

"06१6५

आर्यसगीतसंस्छरतभेथकारामभ्ये श्रीनिवासपंडिता्ै नांव ' फारस रेकण्यात येत नाहीं; याचा रागतत्वविबोध हा एकच अथ सथ्यां उपः ठन्ध अहि

ग्रथकारानें या भांत आपी आपल्या वाडवाडिलांची माहितीं तस्र आप ठावाठिकाण, आपले आश्रयदाति यासंबधाचा उदे कठदि केला नाही; तामु हा यंथकार केष्टां श्चाला पर तो करे परिद्धि पावला ह्यानदल आज कांहीच सांगता येत नाहीं.

त्याचा हा यथ णजे अहोबपंडिताच्या सं्गीतपारिजात अंथातील स्वर रागप्रकरणां ची संकरितआाद्त्तिच आदे असँ स्हण्ल्यास फारस वागे होसे वाटत नाहीं

अहोबलषडित हा सतराव्या शतकाच्या पूर्वाधति ज्ञाठा असावा हँ अनुमान नव्याचश्या पुराव्यावरून निधं शक्ते, तेनदां सद्र श्रीनिवास पडत हा सतराव्या शतकाच्या उत्तरार्पाति श्षाला असँ मानें फारस चुकीचें होणार नाहीं.

शृतिस्वरांची अभिनता सषटपणें सगणे, शुद्धं व॒विज्रत मिलन द्वादश ससांचीं स्थाने तारेच्या लाबीनें नमृद्‌ करणं कैर पारिजात- कराच्या विशेष गो्ीचा उदव ह्या भथकारानेँ भ्रमुखपणे करून पारिजातकाराचे राग कांहीं त्याच्या शब्दान वं कांहीं आप्रल्या शब्दान नमूद केले आहित. श्रीनिवासा्चँ प्राचीन संगीतशाच्ाच सान अगदीच वेतां होते असँ त्याच्या ग्र॑थावकून सहजं दिन येते उदाहरणार्थ पारिजातातील गौरी रागार्च लक्षण सदर अधातील गौरी रागा लक्षण हीं ताडन पादिटी वसतां आमच्या श्दणण्याची

सत्यता सहजीं कदन येल. रा० तत्व

पारिजात उद्ाह, स्थायी, संचारी मुकतायी असेभाग , करून स्वरविस्तार लिहिले आहेत. -तेच अथकार यथं उतरून पेते अहित प्रण वाचकांस त्यांचा वि्ेषसा उपयोग होणार नाहीं म्दणन ते सर्वं देतां मुता त्यपिकीं उद्गराहं दा भाग दिला आदेः भराम स्वर यांविषयीं यान आपं मत स्ट नमूद कैल अहि; तसेच पारिजातकाराची भाषा जभ संदिग्ध होती तो माग हानिं आपल्या भाषेते स्पष्ट करून दाखविला आहे है त्याच्या शुद्धस्वरस्थानाकंडे पाहिले असतां सहज दिसून बेल.

एकंदरीत दहा म्र॑थ उत्तरपद्धाति समजून धेणारस बराच उपयोभी होर असँ आमचं मत आदि.

सद्र भथाची हस्ताछखितप्रत आमचे मित्र डा. वि. सी. सुकथन- कर, एम्‌. ए.) पीएच. डी. यांनीं भिच्छवून दिल्याबद्छ आम्ही त्याच फार्‌- आभारी आह.

पणे ता" ९८ पै, दत्तात्रेय केव जोशी.

श्रीः

रागतच्वविवोधः।

-~-->०©०=--+--

श्रीगणेशाय नमः

नत्वा लक्ष्मीपति देवं भरतादिष्चनीनपि

रागतच्छविवोधाय वक्ष्ये संगीतलक्षणम्‌

सकलाः सकला विचयः श्रीनिषासो विभाव्य

कलारत्नस्य गानस्य तच्वतो लक्षणं छव

दृत्यवा्यविरेषाभ्यां गानं चेदुपंहितम्‌

तदा संगीतभित्याहुखश्यलक्षणकोविदा;

गीतवादित्रृत्यानां यस्मादग्यंगता भवेत्‌

गानं केवलमप्याहु; संगीतं स्यवेदिनः

गानोपयोगिनां तावदुेशः क्रियतेऽधुना

अनिषटाननुवंधी्टसाधनत्वे विवेकतः

भ्वतैन्ते जनाः सवे इति शासरविनिशयः

महानिष्टाहुव॑धीष्टसाधनत्वविवेकिनामर्‌

कथं भवेन्निषिद्धत्वात्‌ भटततिगौनवमणि

दृस्यन्ते परया वेदाः पूवेपक्षाथैसिद्धये तस्मरद्वायन्तं सिय; कामयन्ते काका एनं कियोबन्ति तस्माद्वायन्तस्य मत्तस्य भतिग्ह्म्‌ यत्माति्रहीयात्‌ समबलं भतिग्रलीयात्‌ इति गाननिषेधप्रतिपादकशरुतयः तथा विधेश्च सिद्धत्वाचात्प्य मग्यतेऽ्ुना अपवाये तस्मात्‌ शरीरा कामति।योऽश्वमेषेन जायते बाह्मणौं वीणा गाथिनौ

1.

नायतः भरिया बा रतदरूपं य्रीणा श्रियमेबारसिसतदरतः यदू तर पुरुषः भियमश्रुत चीणास्मै बाद्यते तदाहुः यदुभौ ब्राह्मणौ गायेताम्‌ भच्ष्कास्माधस्ात्‌ चै ब्राह्मणो श्रीरमते इति ब्राह्मणोऽन्यौ गित्‌ राजन्योऽन्यः ब्रह्म रै ब्राह्मणः क्षरो राजन्यः तथा हस्य बद्मणा क्षत्रेण चोभयतः परि््ीता भवति तदाः यदुभौ दिवा गये ताम्‌। अपस्मार कमित्‌ व्राह्यणे राष्ट रमेत्‌ इति। यदा वै राजा कामयते अथ बराह्मणं जिनाति दिवा ब्राह्मणो गायेत्‌ नक्तं राजन्यः ब्रह्मणो चै रूपमहः ्तरियस्य रात्रिः तथां दास्य ब्रह्मणा क्षेण चोभयतो रा परि्दीतं भवति इत्यददाह इवधजव इत्यपचत इति

ब्राह्मणो गत्‌ इ्पू चरै माह्यणस्य इषटपूतनेवेनं

समयत इत्यजिना इत्ययुध्यय। इत्यपरं संगराम्निति राजन्यःयुध्यं वै शजन्यस्य यदधेनैवैनं खमधेयति। अङ्का वा एतस्यतैव इत्याहः योऽश्वमेधेन यजत इति तिस्रोल्यो मायति तिषोन्यः षर्पथते षड्‌ बा कतवः करतूनेवास्मै

+ कल्पयतः ताभ्यां संस्थाभ्यां अनोयुकते इते ददाति शतायुः

सेन्द्रियः आयुष्य वेन्धिय भरिषठति हति श्तयः बरीणावादनत्वजञः शरुतिजातिषिास्द्‌ः ताठब्गधामयासैन मोक्षमार्ग निगच्छति < इति याक्षवस्क्यस्सरतिः शष्न्‌ सुभद्राणि रर्थागपाणे- सन्मानि कमणि यानि लोके गीतानि नामानि तदथैकानि गायन्‌ विरज्य विचेरेदसंगः नादं वसामि वेढे योगिनां हदये रवौ मद्भक्ता यत्र गायन्ति तत्र तिष्ठाभि नारदं १० इति भागवतादिवचनानि

असद्वानपराः सवौ सिदास्ता परैदिकां सताः

हसे भीयते यस्मै तद्वान बेदबौषितम्‌ ११ संगीत ध्वनिसंमूतिः श्रुतयो जातयस्तथा

शुद्धाः स्वरा विकाराः स्वरस्थानानि समकः १२ संबा्यादि स्वराणां भेदा भ्रामस्यं लक्षणम्‌

भूषैना कक्षणं चापि गमकरानां क्षणम्‌ ! ३॥ रागमेछाथ् सर्वेऽपि संपूणैतादिभेदिनः तत्तन्मेटस्यरागाणां मेदकारणलक्षणम्‌ १४

ताना उद्ग्राहभूताशच स्थायी तानाः सनिषैखः संचारीतानकथनं समाक्षियतकं तथा १५ एता्वतशच वस्तूनि शरयेऽसिन्कथितानि दि।

आयु्ैदेन संभोक्ता योगशाच्रेण चोदिता १६ विडसंस्था मया नोक्ता पिषठयषणताभिया नाभिहतवयमूधस्यस्थानोरपननो ध्वनितः १७ तिसूपषवौषु नारीषु नाल्यस्तियद्समन्विताः ह्यधिका विंशतिस्ताभ्यः शरुतयस्तत्समा मताः १८ जातयस्तत्र प॑च स्युवै्ष्यमाणाभिधायुताः

स्वरेभ्यः श्रुतयोऽभिन्नाः श्राक्णत्वेन हेतुना १९ अदिदडलवन्त् व्यवहारोऽपि युज्यते सजातिशरुतिनामानि चवे लिक्ोक्तमागैतः २० अथ दीक्षा वीत्रायां कुञ्स्यां वथायता

सैदायां मृदुर््ेया मध्या छंदोबतीभिता २१ करणा दयावत्यां मध्या सा रंजनी स्मृता रक्तिकायां भतरेज्नातिगेदुसं्ञा ततः परम्‌ २२ सैवं दीघा कोधाथामायताख्या प्रकीर्तिता बजिकायां तु दीष स्यात्‌ भसार्ण्यां तथायता २३

,

रीत्या शर्या मृदुः भोक्ता सध्या सा माजेनीभिता कषित्यायुक्ता मृदुजोतिभैभ्या रक्ता समाश्रिता ९४ संदीपिन्यां तथा शरुत्यामायता जातिरीरिता अआखापिन्यां तथा श्ुत्यां करुणाजातिरूच्यते २५ मददत्यां करुणा ज्ञेया रोरिण्यामायता स्थिता

रम्यां मध्या्रिता जातिरिति सरूरिषिनिश्वयः २६ इग्रायां भवेदीक्ठा ध्या तां क्षोभिणी भरिता इधुक्षीरगतं यदनमाधुयै नोच्यते जनेः २७

तद्त्‌ शरुतिगता जातितरौचा को वा बदिष्यति भ्रोचपत्यक्षसिद्धास्ता भिनश्चतिसमाश्िताः २८ परस्परं स्वसाद्ग्यं जातयः समपाथिताः अवातरभिदा युक्ता जातिभेदैश्च शोभिताः २९ स्वरस्थाने क्रियाभेदवेचिञ्यं जायते बह

जातिभेदे समन्या य्तञ््ेयं मनीपिभः ३०

इति श्युति जःतिविवेकः।

चतुशश्रुतिसमायुक्ताः स्वराः स्युः समपाभिधाः।

गनी शरति्रयोभेतौ रिथौ चरिश्ुतिकौ मतौ ३१ स्वतो रजयति स्वान्तं यः नादः स्वरो मतः। निषादपैभगांधारषड्नमध्यमपेवताः ३२ पैचमघरेत्यमी सप्र तैवी कंडोत्थिताः स्वराः इत्यादीनि नामानि स््वराणादितानि हि ३३ बीणायास्ते सवशः कंशाखमवन्ति एुखग्रदाः किख्यादिध्वनिसंधास्ते तेषां पध्ये परस्परम्‌ ३४ पद्जादितटपेताः स्युरिति भावो षयोदितः

४।

अथ स्वरस्थानलक्षणम्‌ 1

अथं छुद्धस्वसाः। स्वरस्य हेतुभूताया धीयायाश्ाक्ुषत्वतः ततर स्वरविवोधार्थं स्थानलक्षणष्ठच्यते ३५ ूर्ोत्ययोश र्थि मध्ये तारकसः स्थितः तदरभत्वातितारस्व सस्वरस्य स्थितिरभेत्‌ ३६ मध्यस्थानादिमषद्जमारभ्याारषद्जगम्‌ घज छयात्तद्थे तु स्वरं मध्यममाचरेत्‌ ३७ भागत्रयसमायुक्तः ततत्रं फारितं भवेत्‌ पूवैभागदरयादगे रथापरनीयोऽय पंचमः ३८ षदूनपंचममध्ये गांधारस्थानमाचेत्‌ पड्न्पंचमगं सूत्रम॑शत्रयसमन्वितम्‌ तत्नाशद्रवसंस्वागात्‌ प्वैमागि तु रिभवेत्‌ ३९ पंचमेोत्तरपद्रनाख्यमध्ये धैवतमाचरत्‌ पसयोमेभ्यमागे स्वात्‌ भागत्यसमन्विते पूवैमागदयं त्यक्त्वा निषादौ राजते स्रः ४०

हति शुद्धस्वराः।

सथ चिकतस्वराः।

भागव्रयोदिते भध्य मरो करैषभसंहितात्‌

मागद्रयोत्तरं मेरो; षत्‌ कोमलरिस्वरम्‌ ४१ मेर्धैवतयोमेध्ये ती्गाधारमाचरेतर्‌ भागत्रयविशिषटेऽस्मिन्‌ वीवगांधारबदडनयोः। पूषभागोत्तरं मभ्य भं ती्तरमाचरेत्‌ ४२ भ्ागत्रयान्विते मध्य पंचपौत्तरषड्नयोः

कोमो धैवतः स्थाप्यः पूवैभागो विवरकरिभेः ४३

दा० त~र

तथैव धसयोमैध्ये मागत्रयसमन्विते पैभागदरयाद््व निषादं वीत्रमाचरेत्‌ ४४

ऋषभः शद्ध एवासौ पूषैगाधार इष्यते

गाँधारः श्रद्ध एवासौ रिस्तीत्रतर इष्यते ४५॥

अतितीव्रतमो गः स्यान्पध्यमः शुद्ध एवे हि

धैवतः शुद्धं एवासौ निषादः पूैसंजकः ४६ निषादः शुद्धं एवासौ धस्ती्रतर इष्यते इति विङतरूषयाः इवि स्वरस्थानलक्षणमर्‌ स्वर्नानविहीनेभ्यो मार्गोऽयं दशितो पया स्वरस॑वादिता न्ञानं स्वरस्थापनकारेणम्‌ ४७

यतः संवादिनां तेषां ततो ट्ष सयोच्यते

द्रादश्चशतिभिस्ते स्युरष्टाभिः सम्पाभिधाः ४८ ग्यवधानिमिता यस्मा्स्पात्संवादिनः स्मृताः अमारः स्यान्न संवादी वादी रानसमो मतः ५९ भृत्यतु्योऽदुवादी स्याष्विदौ रचवद्धवेतु चादी राजन्ययोगः स्यास्रयौगे वहैरुखतः ५० अमात्याः स्युः स्वरा शक्तिकारणातिसखमन्विताः परोपजीविरैतत्वं रक्तिं धरति सभुरंयषत्‌ ५५१ रक्तिविच्छेदकारित्वाष्टिवाद्िं स्वरो भतः

इति बाद्यादि लष्षणम्‌ स्वरः स्वोत्तरगामी चेत्तीवादिव्चनोदितः स्वरोऽग्रिमशवुतिं याति तीचसंजञा धयात्ययम्‌ ५२ स्वरोऽभ्रिमशरुती याति तदा सीकरतरो भवेत्‌ स्मरोऽग्निमशरुतीयौति तदा सीवतमो मतः ५३

चतस्रः श्रुतयो यस्मिभधिकाः स्युर्यदा श्वरः अतितीव्रतमधेति आ्रोतीति विदो नगुः ५४ स्वरः पथल्नि्तेत्‌ कोमलखादिभिरीरितः।

एकः श्रुतिपरित्यागात्स्वरः कौपलसंज्ञकः ५५ ्रुतिद्रयपरित्यागात्‌ पूैशव्देन भण्यते

इति स्वरसंज्ञाधकारः

गोपारमध्यमग्रामावप्रयोजनकौ पतौ | आरोहणावरोहाभ्यां सवसा ये सरिगादयः

मूताः स्युः कमात्तेषां षद्जग्राबस्वयोग्यता ५६ आरोहश्वावरोदश्च स्वराण। जायते यदा

तां मूनां तदा लोकः आहग्रमाश्रां बुधाः ५७ सम्रसंरुयायुतास्ताः श्वुस्ताखं नामानि कुमेर

तत तूत्तर्दाया पदजपूवेकसंमका ५८

द्वितीया रजनी भोक्ता निषादस्वरपूरविका यैवतादिस्वरोद्धूता त्रतीयावीत्तरायता ५९ चतुथी शुद्धषड्जा स्यात्वं चमादिंससेदधवा मत्सयोदयाङृताख्या सा पचयी मध्यमोखििता ६० अश्वक्राताषड्ना श्याव धाशदिस्वरोदिता जषषभादिस्वरो्धूता स्षम्याख्याभिर्ट्ता ६१॥ आरोरथावरोदश तथैव विङ्तेष्वपि पाढवौडुवेस्यात् इयोदारोदमादिकम्‌ ६२ मध्यषद्जं समारभ्य तदृध्वंसवस्मात्रजन्‌

पूरवकैकस्वरं त्यकत्वा समारोदीदिरहताम्‌ ६३ तथारोदणपूवैस्य भेदा नैया मनीषिभिः स्वरार्पद्वियधमोणां कथने गौरवं भवेत्‌ ६४

~

इति मत्वा ते भोक्ता अन्य्थोदिता यतः गौरवादेवमेवादिकीतनं छतं मया ६५ दति भ्ाममरुनाशक्तरणसर।

अथ गमका क्रियाविशेषजन्यो यस्तद्धर्मो गमको भवेत्‌ गमयन्ति दि तद्रक्ति पस्पात्ते गमका मताः ६६ दक्षिणासलिसवद्धतंत्रीजन्योऽतिनिश्वलः कपादिरहितत्ेन स्वरः कैवर्यमशचुते &७ स्वरो ईशन्दसाद्स्यात्‌ हंङृतः परिकीतितः स्फालनस्थानवि्ञाताज्ञातमध्यवहुस्वरः ६८ पुनरग्रे समुद्धूतोप्येकास्फाटन संभवः शारीरोऽपि हशन्दो हक्यस्ते चिदुके भवेत्‌ ३९ उन्नतस्थानसंजातोऽप्यधो गच्छति यः स्वरः अधः पुनः सथुद्धूतोऽज्ञातमध्यग॑तस्वरः ७० पकास्फाखनसंभूतशावितस्वर उच्यते च्यवनं जायते यस्मा्तप्माचतेच्याविता पताः ७१ शारीरोऽपि सविज्ञेयो वदनोसशेपणोद्धवः एकत्रास्फाटनादेव सर्वे ते बोधिता यदा ७२ स्वरो नष्टावभिव्याप्य तदीद्धषंणमुच्यते अवधषैमप्येवं जेयं लक्ष्मविचक्षणैः ७३ चिकषणं तदेव स्यात्‌ स्वस्थानेऽन्यो विकृष्यते स्वरस्यामिभवं नेभ्नय्॑गर्याहुषेनीषिणः ७४ इतिपूहताख्यः रयात्तथेवन्वथनापकः हृताहत इति ख्यातौ इत्येकचसवरदरयम्‌ ७५ हतो ताराहताख्योऽपि ममक्रोऽन्धथगोभितः चतु्थीशोऽपरेभ्योऽसौ दतस्य तिरिपो भवेत्‌ ७६

शुतिकार्विभागेन एवं बहुविधा पताः एकत्र मन्यते यस्तु द्विवारं द्विराहतः ७७ आरोहणावरो्षभ्यां द्विषा परिकीतितः। स्वरदरयमभिव्याप्य वामरस्तागुछिक्रिया ७८ भवेदुष्वैमधो याति तन्नो हाढरुदाहतः स्वरत्रयमभिव्याप्य -सुढालुः ूवेवदधयेत्‌ ७९ यत्रैकहननादुर््व तत्रैवानाहताः स्वरा; शतरसंञायुतास्ते स्युः स्फुरिता सरिनि्भयः ८० हफितस्यैकदेशित्वान्य॒दा पृथगुच्यते अग्रे गत्वा निषृत्तोऽसों पुनः स्वस्थान उच्यते ८१ पाद्रतवा निषत्नोऽसौ अग्रस्वस्थानसंस्थितः एवं लक्षणसंगुक्ता गमका बहवो मताः ८२ ते मयोदिता शरथविस्तरातिभियाऽधुना

इति गमक्राः

अथ मलक्षणमर

- मेटः स्वरसमूहः स्याद्रागव्यंननशक्तिमान्‌ श्िष्टोचचारणमेवातर सञ्दायः भरकीरित; ८३ छदैः स्वरैः समसो युक्तः संपरणै्दभा्‌ पद्ध; षाडव इत्युक्तः स्वरैः पंचभिरौडवः ८४ एवं मेख्िधा भक्तो विक्त स्वरैरिष श॒द्धसंपूणेमेकस्य भेद एक उदाहतः; ८५ ततैकेकस्वरत्यागात्‌ षाडवः पदूवरिधो मतः पंचाधिकदशतवं हि स्वददवयवियौगतः ८६ ^.

इति मेरुखद्षणम्‌ षाडवेषु पूर्णेषु धेषु सकटेषु | आरोदे चावरोदे स्वरत्यागसमनिताः <७

4 1 भूकैनाभेद संपन्ना गमकादिव्यवस्थया व्यवस्थिताः श्ुतिस्थानयोग्यजातिभिदायुजः <८ रागा अप्यमिता; भोक्ता रक्ष्यलक्षणकोविदैः } अगपद्दयविश्छिष्ठाः स्वरयोरौडवा यदि तथा रंजकास्ते स्युस्तथाप्यत् मयोदिताः ८९

इत्येकैकषाडवसंपूणमेलेखु संगखाहुल्यकथनम्‌ अथ शुद्धसवरेरेव शद्धे विङ्तैरपि ।, निमिता विषतैरेव तेषां छक्षणञच्यते ९० आदाधृद्ग्हयते यन तानोद्भ्राहसंङ्ञकः आर्यतयोश्छनियमस्ताने यत्र भजायते ९१ स्थायी तानः विङ्गेयो लक्ष्यलक्षणकोविदैः संचारी तु विज्ञेयः स्थाय्यारोहािमिश्चितः ५२ यत्न रागस्य विश्रांति; ्षमाध्रियोतको हि सः

अथ रागलक्षणानि

शदधमेरोद्धवः पूरणो धैवतादिक पूरनः

आरोहे गनिवञ्यः स्यात्‌ रागः सैधवनामकः धसरि मपम गरिस निधधस इत्युदरग्ाहः धसरि ममगरिरि पष्प मगरिरि नीधपमगरिरिग रिसनिध धस इति स्थायी धससरिस ममपपधसा अगरिरिगरिस निधपधमप धमपमा गरिस रिममगरिरिपष्प मगरिरि प्रमगरि मगरिगरिस रिसि निधं धसस्स

११

इति संचारी सास्सधसा रिमपनि धप मप धम ामपाममरि गारिगारिसरी सनीधधसा इति धुक्तायी चं दति सघवः॥ १॥ नीलछंबरी तु संपूणौ षदूनपूैकमूखैना छद्धमेरे समुदधूता बहुकंपमनोहरा सरिगमपधनिसा निधपमगरिसा इतितयुदुग्राहः गरगगरि ममरि गा रिगरीसरिस ससपप्पमपष्प मपधनिधप मपधनिसा निधपमप धनिधप मपधनिमागग रिरिसरिस इति स्थायी ससरिग मपप्य निन्निनिधनि निधससससनिध निन्निधप धध्धपम प्पमगा मम्मरिम। गरिगसरिस इति संचारी ससपापमप धनिसा गासि रिसनिधपमा पमपमा गागरिसा रिसा इति सक्तायी इति नीका वरी २॥ आरोहे रिषदीना स्थात्पूणौ शद्धस्वरैयुता गाधारस्तरपूवौ स्यात्‌ धनाशरीमेध्यमांतका गमपधनीस गरीसा निधपमागा गमपरम गमररिसा ॥इत्युदग्राः। इति संपूणेधनाश्नीः ३॥ अथ तु धीना सा रिषष्षीनापि सा मता। गमपनिसा रिपमगमगप निपरसग गमगरिस गमप गम गरिस गरिस रिस पनिस गरिस रिस निस इत्युदग्राहः इति बाडकधनाश्चीः गमपनिस सनिपमग मगभपगामगस पनिस गसनिसपनि सस गमगपपर गा सममग | सगस निसस इतयुद्ग्राहः इति ओड्दधनाश्चीः ५॥

षर रिदीना माटबभरीः स्याच्छद्धमेस्वरोद्धवा मध्यमादिस्वरोद्भाहा धांशयुक्ता्त्यपा स्मृता ममगसानिसा पमप निनिस समगस निनि धप धप ममपा ममागसा इत्युदाहः इति माख्वश्चीः गहीनो रक्तैः स्यात्‌ आरोहे निस्वरोज्छितः अवरोहि धवैः स्यात्‌ पद्जदूवैक मुरैनः सरिमपधस सनिपमरिस इत्युद््राहः इति स्क्तदहंखः मोज्छितः कोटहासः स्याह्ंधासादिकमूरनः अवरोह धवजः स्यात्‌ षाडवः परिकीर्तितः गपधनिस शिगिनिस निप गपारिस इत्युदभाहः इति कोद्छहाखः॥ षद्नादिमूखनोपेतः भमः पचमो ज्छितः सरिगमधानिस निधमगरिस इत्युदग्रः इति प्रसभः गधवजौ मध्यमादिैध्यमादिकमूैना मपनिख रिसरिल निखनिष मपनिषम पमरिम रिस इत्युदग्रः इति मध्यमादि; १० रिणा युक्तः कोमखेन मेघनादस्तु षाडवः सस्वरादिस्वरब्धो मधज्योऽप्रि रि्गाशकः म्रिग पधनिस सनिधप पगगगरिस इत्युदरग्राहः

इति मेघनादः १६

१६३. पड्नपूवं त॒ तोडी स्यात्‌ यवोक्तौ कोमरौ रिथौ धैवताख्यस्वरो न्यासो गधारोऽ् इतीरितः सरिगमपथनिस सनिधपमगरिस इत्युद्गाहः इति तोडी १२ छयातोडी तथैव स्यानिपाभ्यां रहिता सदा सरिगम धसधम गरिस इत्युदग्रः इति छायातोडी १३॥ प्दूनादिभूखनायुक्ता भरती स्याद्धकोगरखा सरिगमपधनिस निधपमगरिस इत्युदुगराहः इति भरी ९४ धंटारागो गपूवैः स्यादन्तः कोमरपैवतः गमपधनिस सनिधपमगरिस निष इत्युदूग्रादः इति धंसनाद्‌; ९५ रिकोमला गतीव्राच्या कोमीकृतधैवता नितीत्रेणापि संयुक्ता षरारीधैवतादिका धधनिस रिगिमपम पमरिस इत्युद्ग्राहः दरति वराटिका ९द॥ खंबावती पदीना स्यात्कोमलीकरतधेवता गांपारमूखनायुक्ता रिणा त्यक्तावरोरिका ममधनिस रिस निधगगमगगस इत्युद्गाहः इति खंवाचती १७ धकोमखा नितीवराचा षड्नपूषैकमूकैना गयोः कंपसंयुक्ता सपांकाभीरिका मता सरिगमपथनिस सनिधपपगरिस इतयदराहः॥ `

रा० त०-ञ

१४ इति भाभीरिका १८ रननीमूछंनायुक्ता रिकोमरधकोमला तीवा सा निता गौरीन्यंशस्वरा मता आरोहे यदि गांधारो मध्यमाबधिमूखैना रिमिपनिस निधपम गरिगस इत्युद्थादः इति गोरी १९॥ मस्तु तीव्रतरो यस्मिन्‌ गनौ तीव्रानितीरित गषारोद्ग्राखकर्याणे मन्यारोदै तिष्ठतः गपधस गरिस सनिधप पधप मगरिस इत्युद्ाहः इति कल्याणः २० रिकोमला गतीव्रा या मतीव्रतरसंघुता धकोमखा नितीव्रा ख्याता रामकरीति सा आरोहे मनिज्यौ स्यात्पांशा धैवतमुचना गपधसर सनिधधप मथमगरिस इत्युदग्राहः इति राम॑करी २१ अतितीवरतमो गः स्यान्धस्तु तीव्रतरो सतः भस्तु तीव्रतरो निः स्यातीत्रः षद्नादिमूचना सन्यासे मध्यमां रागे सारंगसंजञके सरिगमपधनिस सनिधपमगरिस दतयुद्ग्राहः इति सार॑गः २२॥ माटी ( पारिजातांत ^ माक्व नांव आद ), गुणक, कठुभा ( (मालवसरसंभूता कङ्भा षदनमूचना असँ लक्षण छठे तै पारिजाता नादं ), वेरावटी ( ^बरटावल्यां गनी

टीपः--आतां पारिजातांतलीं ल्चणे येथै उगीच अधिक उतरून

रण्यात विज्ञेषखा अश नाही. या अरंथांव आणखी किती याग उतरून तले आदेत, ते सांगितले म्दणजे पुरे.

१५

तीवौ भूना चाभिरुद्गता अवरोह गवजोयां कविद्रंधारमूकैना ? असं घेत )! केदारी, कामोदी ` ( पारिजातांतली तिसरी ओक सोडून दिखी ), दीपक, देशाख्यः ( तिसरी ओन सोडली ), पटमंनर, बसंत, रित, कानी, बहुली (““ोरमेला धनाठ्या सा बहरी मध्यमोज्छिता आरोहणे निहीनोक्ता गाधारोक्राहपांसका?। असँ लक्षण छिदि ) भखारी ( तिसरी ओक सोढठी ), गुरी ( लक्षर्णातं “धैवतश्चष्टनिस्वरा अस श्हटलं ), उत्तरायुर्भरी, भूपाखी, मेध, भल्दारी, सौराष्ठी, देशकारी दुसरा चरण पारि- जातातस्याभरमा्णं ययेह नाहीं ), रेवा, गौल, दोर, दे, टका, नाट, आसावरी, सविरी, सांग भैरव, श्ीराग्‌, नारायणी, पहादी, विैगडा, पूर्वी, साभ॑त, नटनारायण, केदारगौढ (५ केदार- गोलः श्रीरागार्संभूतोदादनिस्वरः रिन्यासायसपैयुक्त आरोह गधवजितः” अतत लक्षण हिदि ), कणोटगौक “कणौगौन; सा्॑तनन्यो रिसरमूचैन; वजितश्च धगाभ्यां स॒ तथारोहावरोह-

असं लक्षण कैट ), रीतिगौक, नारायणगौक, ( ठक्ष- णांत “श्रीरागस्वरसंभवे" अस म्हटले -पारिजातांत तीवर्गाधार- संयुते" ), मावो, पंचम, विभास, म॑गटकोक, नादरामक्ी शंकराभरण, साटगनाट, गोड, शद्धवराटी, चरिवणी, वराडी, नाग वरी, पुमागवराव्टी, परतापवरानी, करयाणवराी, ऊरंग, सौदामिनी, वेजयंती, दंस, कोकिल, सुराय, अजन, रेराव॑तं कंक्रण, रत्नावली, कर्पतर, सोरटी, मार, कुद, चक्रधर, सिहरव!

इति रागलक्षणानि

१६

सपृतेविषयतां धाप्य उेक्षाग्रहणं यदि

याति त्र भसंख्या हि संगतिः शाष्संमता तत्संगत्या कृतान्य शगाणां लक्षणानि वै क्रमव्यतयता तौऽ दोषाय भवेदिह मध्यस्थाषशरुती भोक्तौ समौ पूर्वोत्तरौ सदा 1 मध्यस्थाटशरुती भोक्त सपावुत्तरपधिमौ सपौ पूर्वोत्तरौ केयौ सध्यस्थद्रादरशरुती कोमदाख्यौ रिधौ स्यातां मध्यस्थदराद्श्रुती गनी शुद्धाभिधौ तौस्तो मध्यस्थद्रादशशरुती तीतर मनी क्यौ सध्यस्थद्रादशशरुती मतीत्रतरसंज्गस्य कोमलस्यषैभस्य द्ादकषशुतयो मध्ये जेया लक््मविचक्षणैः ुस्येकादङषकौ मध्ये ्ेयौ पंचमरिस्वरौ कोमकामिधधसयापि छद्रगाभरसंक्िनः श्ुतीरेकादजैवादुमध्ये लक्षणकोदिदाः शुद्धतीवौ धगौ जेयो मध्यस्थैकादनन्रुती निषादपध्यमो जयौ मध्यस्थद्रादश्थुती जयोदशशरुती मध्ये सीवतीव्रतरो निमौ ज्मानश्चुतिकानां खदधप्नां परस्परम्‌ समानशरुतिकानां विङेतानां परस्परम्‌ द्रादश्शरुतिभिमेध्ये व्यवधानं भवेदिति उन्तरेषस्वरान्सवौन्मध्यस्था्शरुतीम्‌ जगुः समानश्ुतिकान्‌ शछद्धान्‌ वि्त्वापि कोबि सप्तभिर्मैवभिर्वापि श्रतिः भद्वमध्यगान्‌

१७ बिषमश्ुतिकान शुद्धान्‌ विकृतान्‌ कोविदा गुः मध्यमे मेरसंस्थेऽस्मिन्‌ सध्यसप्रामसंभवः यदा तदैव तास्ति शरुतीयांति प॑चमः निषादं तरिशरुतिं तत्र च्रूयुक्षणकोविदाः अन्येऽपि शुतिभियुंक्ताः सम्रामस्थस्रा इव रपिककशरुतिं भाष्य यदा गो पेरूगो भवेत्‌ गंधारप्राम आख्यात स्तिखधभिः श्रुतिभिः परे मपधास्तत्रयुक्ताः स्युः षड्जोऽपि तिभियुतः चतुःशरुतिनिषादोऽधहतशतिभेसो यतः ऋषभो द्वश्ुतिर्ेयो गांधारेण हतश्वुतिः गाधारमध्यमधरामौ यदि श्त्या भकस तिं वक्षणं भोक्तम्थोगीकारमा्तः पद्जग्रामान्यथासिदधेः फलाभावाद्यतस्तयोः हन्‌पान्‌, स्वयमप्याह नतौ ्रामौ मताविति श्रुतयो दरादशेवात्र स्वरस्थानतयोदिताः तथोक्ता वारिताः सवोऽस्वरस्थानतयादिरेत्‌ शुतिस्थस्वरोत्पननमस्तारपरासमेखजान्‌ यक्तोदप्रा्युनो रमान्‌ कल्पयन्तु मनखिनः संवादिनौ चेदुक्तस्थानगौ शुदधकोमखो धौ यवा्ैयवाभ्यां दि कार्यौ त्यूनौ निचक्षणैः भरतादियुनीन्द्राणासभिपायविदा मया छक्षणानि ृतान्यस्मिन्सूरिसंमोदसिद्धये लव जयोदश्ाप्यनये शरुतीमध्यव्यवस्थिता आहुः संवादिनां के्नविवेकङ्ञानसंभवाः चतुभिस्तौ सरीमोक्तौ गनी दाभ्या व्यवस्थितौ चतुभिः पमा युक्ता एवं शरुतिविनिणेयः

. 4 अन्यांश्च वि्तान्‌ इयोत्‌ श्रुतिभेत्रविभागतः भतयक्षमानसिद्धा्थ शाब्दबोधपटुभैवेत्‌ एवं चोभयपक्षहातमेखसणद्धवाः अन॑ता अपि रागाः स्युगेमकोदूगराहभेदतः

इतिश्री श्रीनिवासरूतरागतत्वविबोधः समाप्त; श्रीरस्तु

[9 श्रीः

+

श्रीनिवासपंडितविरचितः

रागत्विबोधः। ---०*७*0--- एततपुस्तकम्‌ पुण्यपत्तनस्थपंडितदत्तातेयकेरावजोशौत्यभिधेन यथामति संशोधितम्‌

त्र

भाल्चन्दशर्मणा

आर्यमूषणास्यमुद्रालये मुद्राक्षरंकयित्वा

प्राकाश्यं नीतम्‌

शकः १८५० ^९©2. सन्‌ १९१८

( सरवेऽधिकाराः स्वायततीरताः )

>~

अस्य ग्रन्धस्य मुदरणे यद्धनमपे्षितं॑तत्सकलमापि श्रीमन्मदीशररयुवरानमदाशयैः सर के, नरसिह्- राज बडियार जी, सी, आय्‌, ३, इति लक्षणांकितैः प्रमो- दारचर्निरदायि

०८व्‌ २॥ (09 [111 ०४३) ००१४, ता. पगकृषाः षणव पण कण्ान्त 111 ईिपापावपक) क, 4, ८१, 8.

2 2 धषाधपा पा, एग्णफण

प्रस्तावना.

-- "00004

आर्यसतमीतसंस्ृतग्रधकाराम्ये श्रीनिवास्पंडितान नाव कासते दकण्यांतयेत नाही चाचा रागतच्वविवोध हा एकच प्रंथ सध्यां उप~ ठव्ध अषि.

गंभकारानं या परंधांत आपी आपल्या वाडवाडिलांची माहिती, सेव अआपर्ट ठावण्काण, आपले आश्रयदाति यांसंवधाचा उषे कठेहि केला नाही तमु हा भ्॑भकार कन्हं ्षाला तो करदे प्रसिद्धि पावला द्याबदठ आज काहीच सांगतां मेत नाही.

त्याचा हा ग्रंथ म्हणजे अहोबलपंडिताच्या संगीतपारिजात ग्र॑धांतीट स्वर रागप्रकरणां ची संकटितथावृत्तिच आहे अजँ म्हल्यास फारस वाव होईल वायत नाहीं.

अहयबलपडित हा सतराव्या शतकाच्या पूर्वाधि शाला असावा अनुमान बव्याचश्या पुरव्यवसून निधं शकत, ते्हां सदरं श्रीनिवास पडत हा सतराव्या शतकाच्या उत्तपति लाला अते मानें फारस चुकीं दोणार्‌ नाहीं.

श्रतिस्वरंची अभिन्नता स्यटपणें सागर्णी, शुद्ध व॒विकृत मिक्न द्वादश खच स्थानं तारेच्या लांवीनै नमूद करणं केरे पारिनात- काराच्या विशेष गोचा उष्टब ह्या प्र॑थकारानें प्रमुखपणें करून पार्जातकाराचे सयग कांहीं व्याच्या शब्दान कांहीं आपल्या शब्दान नमूद केले अहित, श्रीनिवासे प्राचीन संगीतशाच्चाचै ज्ञान अगदी देता होते अतँ त्याच्या प्ंधाव्तत सहज दिमून येत; उदृाहूरणार्थ--पारिजातातीट गौरी रागां लक्षण व॒ सद्र प्रधांतील मौरी रागाय लक्षणदहीं ताडन पाहिलीं रसतां आमच्या श्टणण्याची सत्यता सहजीं कटटून वेट.

तरवे

2

पारिजितांत उद्ग्रह्‌, स्थायी, संचारी मुक्ताय अरो भाग करून स्वरविस्तार लिहिले आहेत. तेच ग्र॑थकारानें यें उतरून वैते आहेत; परण वाचका व्यांचा विशेषसा उपयोग होणार नाहीं म्हणून ते सर्व देतां नुता त्यधिकीं उद््राह हा भाग दिठा आदे, प्राम स्वर याविषयीं यान आपं मत खष्ट नमूद केठे अहे; तकषेव परारिजातकाराची भाषा जेथें सरदिग्ध होती तो भाग द्याने आपल्या भाषिनें स्पष्ट करून दाखविला आहे वयाच्या शुद्धस्रस्थानाके पिटं अस्तां सहज दिसून बेल. एकंद्रति हा उचपपद्धति पतमचून वेणारासत बराच उपयोगी होईल अँ आमचं मत अहि. सद्र ग्॑थाची हस्ताेखितप्रत आमवे मित्र ई. वि. सी. सुकथन- कर, एम्‌. ए., पीएच्‌, डी.यानीं मिकबून दिल्याबदल आम्ही त्याचे फार- आभारी आहौ. पे

ता २२।६।१८ पं. दुत्ताघ्ेय केशव जी,

\--,--~

-~-

श्रीः॥

रागतखविबोधः।

--~+----०6०--^“~---

श्रीगणेशाय नमः

नत्या लक्ष्मीपति देवं भरतादिष्नीनपि

रागतच्ववरिवोधाय वक्ष्ये संगीतलक्षणम्‌

सकलाः सका विद्याः श्रीनिवासो विभाव्य |

कछारत्नस्य गानस्य तत्वतो रक्षणं चरुवरे | २॥

तृत्यवा्विरेपाभ्यां गानं चेदुपवृितम्‌

तदा संगीतमित्यादुुक्ष्यलक्षणकोविदा;

मीतवादिवरस्यानां यस्मादैरम्यंगता भवेत्‌

गानं करेवलयप्यादुः संगीतं टकष्यवेदिनः

गानोपयोगिनां तावदुदेशः क्रियतेऽ्ुना

अनिष्टानुवंधीष्टसाधनत्े विवेकतः ५॥

भरवरमनते जनाः सर्य इति शाद्धयिनिश्यः

महानिष्टाुव॑धीष्ठसाधनत्ववियेक्रिनाम्‌

कथं भवेनिपिद्धलात्‌ मततिगनकर्मणि

्रह्यन्ते मया वेदाः पूपैपकषा्सिद्धये तस्म्रादरायन्तं स्वियः कामयन्ते काका एनं स्वियोवन्ति तस्माह्वायन्तस्य मत्तस्य परतिरयम्‌ यस्मातिग्रलौयात्‌ समवटं पतिग्रहीयात्‌ इति गाननिधेधभतिपाद्कश्रुतयः तथा विधे सिद्धस्वात्ता्परय मृग्यतेऽधुना अपवाये तस्मात्‌ श्रीरा कामति योऽश्वमेधेन जायते ब्राह्मणौ बौणा गाथिनो

यायतः प्रिया वा एतद्रू यद्रणा श्रियमेवासिसतद्रतः | यद्‌ सल वै पुरुपः | भियमश्रते वीणा बाते | तदादः यदुभौ व्राह्णौ गायेताम्‌ भभ्र्टकास्माघीरपात्‌ वे ब्राह्मणो श्रीरमते इति ब्राह्मणोऽन्यो गायेत राजन्योऽन्यः व्रह्म वै व्राह्मणः पन राजन्यः तथा हास्य ब्रह्मणा क्षत्रेण चोभयतः परिणीता भवति तदाहुः यदुभौ दिवा गाये- तामू्‌। अपास्मद्ाष् ऋमेत्‌ पै बराह्मणे राट रमेत्‌ इति। यदा खट वं राजा काम्यते अथ ब्राह्मणं जिनाति दिवा ब्राह्मणो गायेत्‌ नक्तं राजन्यः बरह्मणो भर रूपम: | क्षत्रियस्य रात्रिः तथा हास्य बरह्मणा क्षत्रेण चोभयतो रष प्रिष्ीतं भवति इत्यददाह इत्ययजथा इत्यप्रचत इति ब्राह्मणो गायेत्‌ इटपूत वै ब्राहमणस्य इषटापूतनवैनं समषैयति (१ इत्ययुध्यथा इत्ययं संग्राममहन्निति राजन्यःयुध्ं वरै राजन्यस्य युद्धनैवैनं समधयति। अका या एतस्यैव इत्याहुः योऽश्वमेधेन यजत इति तिघरन्यो ` गायति तिसतोन्यः .षटूसप्॒यते षड्‌ वा ऋतवः क्रतूनेवास्मै कटपयतः ताभ्यां संस्थाभ्यां अनोयुक्तेश इते ददाति दतायुः परुषेन्धियः आयुष्य वैन्दिय प्रतिष्ठति इति श्तयः

वीणावादनतचङगः शरुतिजातिषिद्ारदः

तालङ्ञधामयासेनन मोक्षमार्गे निगच्छति

इति याक्ञवर्क्यरुषातिः शृण्वन्‌ सुभद्राणि र्थांगपाणे-

जन्मानि कर्माणि यानि रोके गीतानि नामानि .तदथैकानि

गायन्‌ विरज्यो विचरेदसंगः | नाहं वसामि वेट .योगिनां हृदये रवौ मद्धक्ता पत्र गायन्ति तत्र तिष्ठामि नारद्‌ १०॥ इति.मागवतादिवचनानि

#,

असद्रानपराः सव निदास्ता वैदिका पताः

दवरो मीयते यस्मै तद्वान बेदबोधितम्‌ | ११॥ संगीतं ध्वनिसं मति; श्रुतयो जातयस्तथा

शद्धा; स्वरा विकारा्याः स्वरस्थानानि स्च; १२ संबाच्यादि खराणां मेदा ग्रामस्य रक्षेणमू

मूना लक्षणं चापि गमकानां लक्षणम्‌ ।। १३ रागपेटाघ्र सर्वेऽपि संपूणैत्वादिमेदिनः | तततन्पेटस्थरागाणां मेदकारणङक्षणम्‌ १४

ताना उदुग्राहभूताधर स्थायी ताना; सुनिमखाः | संचारीतानकथनं समाक्चिवोतकरं तथा १५ पतावेतश्च वस्तूनि ग्रथेऽस्मिन्कथितानि हि

आयुत्ेदेन संमरोक्ता योग्ास्ेणं चोदिता १६ पिडसंस्था मया नोक्ता पिष्टेपणताभिया नाभिह्कटमूधौस्यस्थानोतपन्नो ध्वनिर्मतः १७ तिसुपृष्वोसु नादीषु नाञ्यस्ति्यङ्समन्विताः

दरयधिकरा विंशतिस्ताभ्यः भरुतयस्तत्समा मता; १८ | नातयस्तत् प॑च स्युवक्ष्यमाणाभिधायुताः

स्वरेभ्यः शरुतयोऽमिन्नाः श्रावणल्वेन हेतुना १९ अद्िंटटवत्ततर व्यवहारोऽपि सज्यते सजातिश्रुतिनामानि शवे शिकषोक्तमागैतः २० अथय दीक्षा वीव्रायां कुभुद्त्यां तथायता

मदायां गदुर्ेया मध्या छंदोवतीभ्रिता २१ करुणा दयावत्यां मध्या सा रजनी स्पृता | रक्तिकायां भवरेलनातिगटुसंज्ञा ततः परम्‌ ।। २२ रोया दीप्ता कोधायामायताख्या प्रकीर्तिता वञजिकायां तु. दीप्ता स्यात्‌ परसारिण्यां तथायता २३

-

भीत्या शरुत्या टुः पक्ता मध्या सा मराजैनीभिता | कित्यामुक्ता गृदुजोतिमेध्या रक्ता समाधिता २४ संदीपिन्यां तथा श्रुत्यामायता जातिरीरिता आलापिन्यां तथा श्रुत्या करुणाजातिरच्यते २५ मदंत्यां करूणा ज्ञेया रोदिण्यामायता स्थितां रम्यां मध्या्चिता जातिरिति सूरिविनिधयः २६ उग्रायां मयेदीप्ना मध्या तां क्षोभिणी भिता। इशुक्षीरगतं यद्रनमाधुरथं नोच्यते जनैः २७ दरत्‌ श्ुतिगता जातिबौचा रो वा वदिष्यति भ्रोतरभत्यक्षसिद्धास्ता भिनश्ुतिसपराभिताः २८ परस्परं स्वसादर्यं जातयः सदुपाथिताः अ्वातरमिदा युक्ता जातिमेदेश्च शोभिताः २९ स्वरस्थाने त्रियामेदर्चि्यं जायते वदु जातिभेदे समव्याप्रं सतज्ञेयं मनीपिगेः ३०

इतिं श्रुतिजातिधिवेकः।

चतुरश्ुतिसमायुक्ताः स्वसः स्युः समपाभिधाः |

गनी श्िदरयोपैतौ रिध तिशरृहिको मत ३२१ स्वतो रेजयति स्वान्तं यः नादं; स्वरो मतः निपादपेभर्ाधारपदट्जमध्यमर्षैवताः ३२ पंचमधेत्यमी सप्त तैतरी कंटोत्थिताः शवराः इत्यादीनि नामानि स्वराणघुदितानि हि ३३ वीणायास्ते खयः कंटाद्भवन्ति सुखप्रदाः | रिख्यादिष्वनिसंघास्ते तेषां मध्ये परस्परम्‌ ३४ पटूजादिच्ष्पेताः स्युरिति भतो मयोदितः

अय स्वरस्थानलक्षणम्‌ अथ शुद्धस्वसाः |

स्वरस्य हैतुभूताया वीणायाधाक्चुषल्तः ततर स्वरबिवोधार्थ स्थानलक्षणघ्च्यते २५ पूर्वोत्ययोध मेरवोशर मध्ये तारकसः स्थितः तद्धेत्वातितारस्य सस्वरस्य रिथितिभेवेत्‌ ३६ मध्यस्थानादिमपदूनमारभ्यातारपद्जगप्‌ च्रं छ्यत्तदथं स्वरं मध्यपमाचरत्‌ २७ मागत्रयसमायुक्तं तत्सत्रं कारितं भवेत्‌ पूेमागद्रयाद््र स्थापनीयोऽय पंचमः ३८ पद्जपंचममध्ये तु गाधारस्थानमाचेत्‌ पद्जपंचमगं सूत्रम॑श्यसमन्वितमू तत्नागद्रयसंत्यागात्‌ पूैभागे तु रिषद्‌ ३९ पंचमोत्तरपद्नाख्यमध्ये धैवतमाचरत्‌ पसयोमैध्यभागे स्यात्‌ मागत्रयसमन्विते पैभागदवयं स्वक्त्वा निषाद राजते स्वरः ४० ति श्ुद्धस्वयः।

अथ चिकरतस्वयाः।

्रागत्रयोदिते मध्ये मेरोकरषभसंहितात्‌

भागद्रयोततरं मेरोः कुर्यात्‌ कोमररिखरम्‌ ४१ मेरुपैवतयोमेध्ये तीवगांपारमाचरेत्‌ भागव्रयविशिषटेऽस्मिन्‌. तीव्रगांारषद्जयोः पूमेभागोत्तरं मध्ये मं तीव्तरमाचरेत्‌ ४२ भागव्रयान्विते मध्ये प॑चमोत्तरषद्जयोः

कोमलो धैवतः स्थाप्यः पूषैभागे वियेकिभिः ४३

ग» त०~र्‌

28

तयैव धसयोमध्ये भागयसमन्वते | पूवेभागदरयादु््व निषादं ती्रमाचरैद्‌ ४४॥

ऋषमः शद्ध एवासौ पूरग॑धार इष्यते गाधाः द्ध एवासौ रिस्दीत्रतर इष्यते ४५ अतितीव्रतमो गः स्यान्मध्यमः शुद्धं एव दि धैवतः युद्ध एवासौ निषादः पूथैसंशकः ४६ निषादः शुद्ध एवासौ पर्दत्रतर ष्यते इति विषतस्वराः

इति स्वरस्थानलक्षणम्‌ स्वरतानविदीनिभ्यो मार्गोऽयं ददित मया | स्वरसंबादिता तानं प्वरस्यापनकारणम्र्‌ ४७ यतः संवादिना तेषां ततो सक्षम मयोच्यते द्ादशश्रतिभिस्ते स्युरष्ठामिः समपाभिवा; ४८ व्यवधानमिता यस्माचरमह्घवादिः स्मृताः| अमात्यः स्याह संवादी कदी राजसो मतः ४९ भृत्यतुर्योऽरुवादी स्याद्निवादी शदुबद्धयेत्‌ वादी राजन्ययोगः श्याल्मयोे वेहुरत्वतः ५० अमात्याः स्यु; खरा रक्तिकारणातिसमन्विताः परोपनीषिरैततवं शक्ति भति समृत्थवत्‌ ५१ रक्तिविच्छेदकारिप्वाष्रिवाक्निवं स्वसे गतः

इति वाद्यादिलक्षणस्‌

स्वरः स्वोत्तरगामी चेत्तीवादिवचनीदितः। स्वरोऽग्रिमशरुतिं याति तीव भयास्ययस्‌ ५२ स्वरोऽग्रिमशती याति तदा त्तस भवेत्‌ ¦ स्रोऽपरिमश्ुतीयौति पदा दीतमो मतः ५३

| || ५४ | ५५

एकः शरुविपरिस्य। श्रुतिद्यपरित्याय पू

इति स्वस्संङाधरकरः 1

गधारमध्यमप्रापवपयौजनवेः आरोहणावरोद्घाभ्यः

तां भूना तदा ठं ` सप्तसंस्याुतस्ताः ध्यु

तत तुत्था पद्लपुषैकसेनत | ५८

द्वितीया सजनी श्रै नि ` वरैवतादिखवः चतुर्थीं लुद्धप मत्सयोव्रा्रतारू अध्यत्रतारुषद्मः करषमादिख्छरोद्धूता आरोदधावः पाटवौडुधशैत्यः

५५९ |

पर| ६१॥

[1

इति मत्वा ते परोक्ता अम्यग्रधौदिता यतः। गौरवादेवमेवादिकीर्वनं कृतं मया ६५ इति प्राममूर्छनाध्रकरणम्‌

अथ गमकाः। क्रियाविशेपनन्यो यस्तदध्मो गमको भवेत्‌ गमयन्ति हि तद्रकति तस्पात्ते मथक्रा मताः| ६६ दक्षिणांयटसेवद्धतंग्रीजन्योऽतिनिधटः कपादिरदितसेन श्वरः कैवस्यमश्चुते ६७ स्वरो हंशब्दसादश्यात्‌ दकृतः परिकीतिंतः | स्फाठनस्थानविङ्गातङ्गातमध्यवहुस्यरः ६८ पुनरपरे समुदधतोप्येकाश्फाटनसंभवः शारीरोऽपि हशब्दो हृ्यस्ते चिदुके भवेत्‌ ६९॥ उन्नतस्थानसंजातोऽप्यधो गच्छति यः स्वरः अधः पुनः सथृदधूतोऽज्ञातपध्यगदस्वरः | ७० एकास्फाखनसंभूतथाविपस्यर उच्यते | स्यवनं जायते यस्मात्तस्याततेच्यापिता मताः ७१ शारीरोऽपि सविङञेयो वदनोरकषेपणोद्धवः एकत्रास्फाटनादेव सर्वे ते बोपिता यद्‌ा ७२ स्वरो नष्टावभिन्याप्यं तदोद्‌घपणमुच्यते अवघपमप्येव तेयं लक्ष्मविचक्षणैः ७३ विकधैणं तदेव रयात्‌ ख्थानेऽन्यो विक्रष्ते | स्वरस्याभिभवं तेसन्यधगुर्याहमेनीषैणः | ७४ इतिपूर्वाहताख्यः स्यात्तयैवान्वथ॑नामकः हताहत इति ख्यातो इत्यैक्श्यरटयम्‌ ७५ हतो तारादताख्योऽपि गमकोऽन्वथदोभितः चतुर्ाशोऽपरेभ्योऽसौ दुतस्य तिरिपौ भरेत्‌ ७६

श्रुतिकारविभागेन एवे बहुविधा मता; | एकत्र न्यते यस्तु द्विवारं द्विरहतः ७७ आरोहणावरोक्ाभ्या द्विषा परिकीर्तितः स्वरद्रयमभिव्याप्य वामहस्तागुलिक्रिया ७८ भेदुष्यैमधो याति तनो दाटुरुदाहृतः स्वरत्रयमभिग्याप्य सुदाः पू्ैवद्धवेत्‌ ७९ यतरैकहननादूरध्वं तवरैवानादताः स्वराः शतसंह्ायुतासते स्यः स्फुरिताः भूरिनिणैयः ८० दुफितस्वैकदेशित्वान्शुदा पृथगुच्यते अग्रे गत्वा निृत्तोऽसो पुनः स्वस्थान उच्यते ८१ पश्ा्वतवा निषट्तोऽसौ अग्रस्वस्थानसंस्थितः एवं रक्षणसयुक्ता गमका वहवो मताः ८२ नते मयोदिता ग्र॑थविस्तरातिभियाऽधरुना

इति गमकाः

अथ मललक्षणम्‌ मलः स्वरसमूहः स्या्रागन्यंजनशक्तिमान्‌ ्टिेचारणमेवात्र सथुदायः प्रकीर्तितः ८३ शद्धः सरैः समस्य युक्तः संपूणैशब्द मार्‌ पङ्किः पाडव इत्युक्तः स्वर; पंचमिरोडवः ८४ एवं मेखद्िधा भोक्तो विकृतश्च स्वैरिह शद्धसंपूणमेलस्य भेद एक उदाहृतः ।। ८५ तत्रैकेकस्वरत्यागात्‌ षाडवः पडूविधो मतः प॑चाधिकदरत्वं हि स्वरद्रयत्रियोगतः ८६

इति मेखखक्षणम्‌

पावेषु पूरणैषु मे्ेषु सकलेषु आरोहे चावरे स्वरत्यागसमनिताः ८७

>>

[4 मूैनाभेदसंपनना गमकादिव्यवस्थया व्यवस्थिताः श्तिस्थानयोग्यजातिभिदायुजः ८८ रागा अप्यमिताः मोक्ता रक्ष्यरक्षणकोषिदैः | ` युगपद्दरयविश्चिष्ठाः स्वरयोसेडवा यदि तथा रंजकास्ते स्यस्तथाप्यन् मयोदिताः ८९ इत्येदकपाडवसंपूणमेढेषु सोगवाह्ल्यकथनम्‌ अथ शुदधस्वरैरेव शुद्धये विकृतैरपि निर्मिता विद्तैरेव तेष रक्षणुच्यते ९० आदावु येन तानोद्रारसङ्कः आ॑तयोधानियमस्ताने भनायते | १॥ स्थायी तानः विक्ेयो रक्ष्यरक्नणकोषिदैः संचारी तु विङगयः स्थाय्यारोदाविमिभतः ९२ | यत्र रागस्य विश्रांति; समाश्चि्योतको दि सः |

अथ रागलक्षणामि

छद्धमेखोद्धवः पूणो धैवतादिक पूनः

आरोहे गनिवज्येः स्यात्‌ रागः सैँधवनामकः धसरि मपम गरिम निधधस इत्युद्‌्राहः सरि ममगरिरि पष्प समरिरि नीधप्मगरिरिग स्सिनिध धस इति स्थायी धससरिस समपपधता मगरिरिमरिस निधपधमप धमपमा गरिस रिमिमगरिरिपष्प मगरिरि पमगरि मगरिगरिस रिस निष धसस्स

११

शति प्रचरी सार्धा रिमपनि धप मप धप वामपापतरि | गारिगोरिसरी सनीधधसा | इति युक्तायी इति सैधवः॥ १॥ नीछवरी संपूण षट्नपूयैकसूैना , चुद्धमेटे समुद्भूता बहकंपमनोहरा सरिगमपधनिरा निधपयम्रिसा इतित्युदधप्राहः गमागरि | मपरिगय गा हिगरीद्ररिस | सप्तपष्पमपष्प मपधनिधप यपधनिसा निधपमप घनिधप सपधनिमागग रिरिसिस इति स्थायी ।। स्तरिग मपप्प निननिनिधनि निधसस्सनिष निन्निधप श्रध्यपम पष्पपगा मभ्मरिम्‌। गरिगसरिस इति संचारी ।। ससपायमप धनिसा गास्सेगा रिसनिधपमा पमपमा } मागरिसा रिसा इति भुक्तायी

इति नी्टांचरी | २॥

यत्का गमपधनीस गरीसा निघरपपागा गमपम्‌ गमगरिसा ॥इत्यद्‌प्राह। दति संपूरीधरनाश्रीः॥६॥ अथ तु धीना सा रिधहीनापि सा मता। ` गमपनिसरा रिपमगमगप निपमग गप्गरिस गमप गम गरिष गरिसि रिसं पनिस गग्सि रिस निस्। इत्युदूग्राहः इति पाडवधनाश्रीः गमधनिस सनिषमज पगयपनयमस्त | पनिस गसनिसपनि सस | गभगपम गा सममग्‌ सम॑ निस इत्ुदप्राहः इति ओौड़वघनाग्रीः ५॥

24 श्र

रिदीना मालवश्रीः स्याच्छुद्धमेकस्वरद्धवा मध्यमादिष्वरोदुग्राहम पांदयुक्तान्त्यपा स्पृता ममगसानिसा परमप निनिक्त समगस्र निनि धप धप ममपा ममागसा इचयुदत्राहः इति माख्वश्रीः ६॥ गहीनो रक्तदैघः स्यात्‌ आरे निखरोज्छितः अवरोदे धवः स्याद्‌ पड्जपूरैवूैनः सरिमपधस्त सनिपभरिस इत्युद्राहः दति स्तहंसः ॥७॥ मोज्छितः बोषटदासः स्यद्धधासादिकमूनः अवरोदे धवजः; द्याद्‌ पाडवः परिकीतितः गपथनिसर रिमिनिस निप गपगरि् इत्युदूपाईः इति कोहठहाखः पद्जादिमूरछनोपेतः भसभः प॑चमोञ्कितः सरिगमधानिस निघमगरिस इ्युदप्राहः इति प्रसभः ९॥ गधवजो मध्यमादिर्म्यमादिकमूरना मपनिस रिसरिस निसनिप मपनिपम परिम रिसि सत्युदग्राहः इति मध्यमादिः १०॥ रिणा युक्तः कोमटेन भरेघनादस्तु षाडवः सस्वरादिस्वरारन्धो मद्व्योऽपि रिगांराकः परिग पधनिस सनिधप पगगगरिस इत्युदरगराहृः

इति मेघनादः १५.॥

१३ ,*5>% पदूनपूव तु तोडी स्यात्‌ यत्रोक्तौ कोमलौ रधौ पैवताख्यस्वरो न्यासो गाधारोऽच इतीरितः सरिगमपधनिस सनिधपमगरिस इत्युदूप्राहः इति तोडी १२॥ - छायातोडी तयैव स्यानिपाभ्यां रहिता सदा सरिगिम धसधम गरिस इत्युदग्रः इति छायातोडी १३ युदूनादिमूैनायुक्ता भैरबी स्याद्धकोमटा सरिगमपधनिस निधपमगरिस इत्युदरादः इति श्नैरवी ९४ शरंटरागो गपूर्वै; स्यादन्तः कोमरुधेवतः गमपधनिस सनिधपमगरिस निध इत्युद्ग्राहः इति धरंटानाद्‌ः १५॥ रिकोमला गतीराद्या कोमकृतपैवता नितीत्रेणापि संयुक्ता वरारीधैवतादिका | धधनिस रिगमपम पमरिस इत्युदग्रादः इति वराटिका १६ खंवावती पीना स्यात्कोभटीकृतप्रैवता गाधारमूैनायुक्ता रिणा स्यक्तावरोरिका गमधनिस रिस निधगगमशगस इत्युद्ग्राहः इति खंबावती १७ धकोमला नितीव्रा्या षद्जपूवैकमू्ना धगयोः कंपसयुक्ता सपांशाभीरिका मता सरिगमपधनिस सनिधपमगरिस इत्युदूग्ाईः

रा० त~

1 इति आभीरिका १८ रजनीमूछनायक्ता रिकोमपकोमला गतीवा सा निता गौरीन्यंशस्वरा मता| आरोहे यदि गांधारो 1 रिमपनिस निषपम गरिगरस इत्युद्ाहः इति गोरी १९॥ मस्तु ती्तरो यस्मिन्‌ गनी ती्रावितीरितौ गापारोद्ग्राह्कस्याणे मन्यारोदे तिष्ठत; गपपस गरि सनिधप पथप मगरिस | इत्युद्प्ाहः इति कल्याणः २० रिकोमरा गतीवा या मतीव्रतरसंयुता धकोमखा नितीतरा रुयाता रामकरीति सा | आरोहे मनिषज्यौ स्यात्पांशा परेवतगरै 1 गपथस्र सनिवपप मप्मगरिस इत्युदग्रः इति रामकरी २९॥ अतितीव्रतमो स्यान्मस्तु तीव्रतरो मत; धस्तु तीवतसो निः स्यात्तीवः प्द्जादिमूरछना सन्यासे मध्यमांशे रागे सारंगसंजञके सरिगमपधनिस सनिधप्मगारिस इत्युद्गराहः इति सारंगः २२॥ मालवी ( पारिजातांत मारव » नि अदे), युणतरी,

कलभ ( “मालवस्वरसंभूत्‌ कड़भा पद्नमूना, असे छक्तग

छिदि ते पारिजाते नाहीं ) वेवी ( “वेावस्यां गनी

दीपः--आतां पारिजातांत्छी लक्षणं यें उगीच अधिक उतरून धेण्यांत विरोपसा अर्थं नारदी. या थात आणखी किती याग उतरून

येते भदेत, ते सांगितलं ग्दणजे पुरे

ती

१५

तीतरौ मूैना चाभिर्द्रता | अवरोह गवर्नायां कचिद्रंपारभूरैना » | अस येतं ), केदारी, कामोदी. ( पारिनातांतली तिसरी ओन सोन दिी) दीपक, देशाख्यः ( तिसरी ओढ सोडली ), पटरमनरी, वसंत लित्‌, कानी, बहुली (षौरीमेखा धनाढ्या सा वही मध्यमोञ्छिता आरोहणे निहीनोक्ता गाधारोद्गराहपांशका॥ असतं क्षण छिदि ), भुलारी ( पिस ओत सोदरी ), गुरी, ( रक््णात (धरैवतश्िष्टनिखवरा” असँ श्ट ), उत्तरागुरयरी, भूपाल, मेष, मल्हारी, सौराप्ी, देशकारी दुसरा चरण पारि- जातांतर्याममाणै येहि नाहीं ), रेवा, गौ, हदल, देवी, ठका, नाट, आसावरी, सविरी, सांग, भैरव, श्रीराग, नारायणी,

पादी, विैगढाः पूवी, सा्॑त, नटनारायण, केदारगौर (५केदार-

॥ि

गोः श्रीरागातसंमतोदूगराहनिसवरः रिन्यासांसपैवुक्त आरोह रधवजितः" अत लक्षण छिदिलै ), कणौटगौल ( “कणौटगौनः सामंतजन्यो रिखरमूनः वजितश्च धगाभ्यां ॒तथारौहावरोह- योः" | असँ लक्षण कैं ), रीतिगौन, नारायणगौन, ( लक्ष णाति “श्रीरागस्वरसंभये'' अस म्टले-पारिजातात तीत्रगांधार्‌. संयुत ), माठवगौन, पचम, विभास्‌, मंगलकोर, नाद्रामन्री! रोकराभरण, साकंगनाट, गौड, शुद्धवरादी, तरिवणी) वराडी, नाग यरी) पुलागवग्ी, प्रतापवराली, कंस्याणवरागी, कुरंग, सौदामिनी, परैजयंती, हंस, कोकिल, सुराय, अयन, पेरावत्‌, कंकण, रत्नावली, करपतरः, सोरटी, मार, कु्रद्‌, चक्रधर, सिंहरव,

इति रागलक्षणानि

१६

पपते्विपयतां भराप्य उपेक्षा्रहणं यदि

याति तवर प्रसंल्या हि संमतिः शाद्रसंमता . तत्संगत्या कृतान्यत्र रागाणां टक्षणानि परै | कमन्यतयता तञ्च दोपाय भवेदिह ] मध्यस्थाष्ुती भक्तौ समौ पूर्ोतच्रौ सदा मध्यस्थाशरुती प्रोक्तौ सपाघुत्तरपधिमौ स॒पौ पवोत्तरौ ज्ञेयौ मध्यस्यद्ादाश्रुती कोमटार्यौ रिषौ स्यातां मध्यसयदादशश्ुती || गनी जुद्धाभिधौ तौस्तो मध्यस्थद्रादशश्रुती तीव गनी कित्रियौ मध्यसदरादशशरुती | मतीव्रतरसंजस्य कोमदस्यरषभरस्य | द्वादशश्रुतयो प्रये जेया लक्ष्मविचक्षणै; शत्येकादश्को मध्ये तयौ पंचमरिस्वसै ।। कोमटाभिधघस्यापि शद्धगप॑धारसंिनः श्रतीरेकादरवाहम॑ध्ये लक्षणकोविदाः शुदधतीवौ धगौ तयौ मध्यस्यकादषशुती निषादमध्यमे ज्ञेयौ मध्यस्य्रादशशरुती | अयोद्शश्रुती मध्ये तीतरेतीतरतरौ निमौ | समानश्रुतिकानां द्धानां परस्परम्‌ समानशरुतिकानां चितानां परस्परम्‌ द्रादशशरुतिभिर्मधये व्यवधानं भवेदिति | उक्तरेपस्वशान्सवौन्मध्यस्ाषथुतीन्‌ जगु; ।। समानधुतिकान युद्धान्‌ विषरताधापि कोविदा; सक्तभिनैवभिर्वापि भृततिभेः माप्तमध्यगान्‌

9 विषमश्रुतिकान शुद्धान्‌ विकृतान्‌ कोविदा जगुः मध्यमे मेरसंस्थेऽस्मिन्‌ मध्यमग्रामसंभवः यदा तदैव तास्तस्रः शरुती्याति पंचमः . निपाद विश्रुति तत्र घ्रूयुर्षणकोषिदाः अन्येऽपि शरुतिभियुक्ताः सग्रामस्थस्वरा इव स्मिकैकशरुति माप्य यदा गो येरगो भवेत्‌ गांधारप्राम आल्यातस्तिटभिः श्रुतिभिः प्रे मपधास्तत्रुक्ताः स्युः षद्नोऽपि तिखभियुंतः चतुश्तिनिपादोऽथहतशरुतिरभेसो यतः ऋषभो द्वशरुतिरञेयो गांधारेण हृतश्रुतिः गांधारमध्यमग्रामौ. यदि शरात्या भकलितौ तहिं तट्क्षणं भरोक्तमर्थागीकारमा्रतः | पडूजग्रामान्यथाकतद्धेः फलामावाव्रतस्तयोः हनूमान्‌ स्वरयमप्याह नतौ ग्रामौ मताविति श्रुतयो द्वादशैव स्वरस्थानतयोदिताः तथोक्ता वारिताः, सवौऽस्वरस्थानतयादिरेत्‌ शरुतिस्थसवरोत्पननपस्तारभापतमेलजान्‌ युक्तोदप्राह्य॑नो रागान्‌. कल्पयन्तु मनस्िनः संवादिनौ चेदुक्तस्थानगौ शुद्धकोमलौ धौ धवाधैयवाभ्यां हि कायो स्यूनौ विचक्षणैः भरतादिष्नीन््राणासभिप्रायविदा मया छक्षणानि कृतान्यसिन्सूरिसंमोदसिद्धये नव रयोदशप्यन्े शरुतीरम॑ध्यव्यवस्थिता आहु; संवादिना क्े्रविवेकङ्ञानसंभवा; चतुभिस्तौ सरीमोक्तौ गनीदराभ्यां व्यवस्थितौ चतुभिः पमथा युक्ता एवं शरुतिविनिणैयः

^= १<

अन्यांश विकृतान्‌ इयौव्‌ शरुतिकषि्विभागतः भत्यक्षमानसिद्धा्थं शाब्द्वोधपटुभवेत्‌

एवं चोभयपक्षत्ज्ञातमेटसयुद्धवाः

अनंता अपि रागाः स्युगंमकोद्ग्ाहभेदतः

इतिश्री श्रीनिवासछतरागतत्ववियोषः समाः श्रीरस्तु